2 365

Śloka 3-4: 16 Varga

Śloka 3-4 क्षेत्रं होरा च द्रेष्काणस्तुर्यांशः सप्तमांशकः। नवांशो दशमांशश्च सूर्याम्शः षोडशांशकः॥ ३॥ kṣetraṁ horā ca dreṣkāṇasturyāṁśaḥ saptamāṁśakaḥ | navāṁśo daśamāṁśaśca sūryāmśaḥ ṣoḍaśāṁśakaḥ || 3|| विंशांशो…

5 1001

Śloka 02: Viśvarupa

Śloka 2 वर्गान् षोडश यानाह ब्रह्मा लोकपितामहः। तानहं सम्प्रवक्ष्यामि मैत्रेय स्रूयतामिति॥ २॥ vargān ṣoḍaśa yānāha brahmā lokapitāmahaḥ | tānahaṁ sampravakṣyāmi maitreya srūyatāmiti || 2|| Maharṣi…

4 404

Śloka 01: Varga Bheda

Śloka 1 श्रुता ग्रहगुणास्त्वत्तस्तथा राशिगुण मुने। श्रोतमिच्छामि भावानां भेदांस्तान् कृपया वद॥ १॥ śrutā grahaguṇāstvattastathā rāśiguṇa mune | śrotamicchāmi bhāvānāṁ bhedāṁstān kṛpayā vada || 1|| Translation:…

5 312

Nomenclature

Atha अथ षोडशवर्गाध्यायः॥ atha ṣoḍaśavargādhyāyaḥ || This is the chapter title. The word ‘atha’ is an auspicious and inceptive particle which has no English equivalent….

3 1538

Guru Vandanā

Lord Śiva is the parameṣṭhi guru which means the ultimate guru and Vedavyāsa is the guru of all creatures on this planet. During the present…